Madhyamakaśāstrastutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

मध्यमकशास्त्रस्तुतिः

madhyamakaśāstrastutiḥ

ācārya-candrakīrtikṛtā


yadbuddhairiha śāsanaṃ navavidhaṃ sūtrādi saṃkīrtitaṃ

lokānāṃ caritānurodhanipuṇaṃ satyadvayāpāśrayam |

tasmin rāganirākṛtau nahi kathā dveṣakṣaye jāyate

dveṣasyāpi nirākṛtau nahi kathā rāgakṣaye jāyate || 1 ||



mānāderapi yat kṣayāya vacanaṃ nānyaṃ malaṃ hanti tat

tasmādvayāpitaraṃ na tatra ca punastāstā mahārthāḥ kathāḥ |

mā mohasya parikṣayāya tu kathā kleśānaśeṣānasau

hanyānmohasamāśritā hi sakalāḥ kleśā jinairbhāṣitāḥ || 2 ||



mohasyāsya parikṣayāya ca yato dṛṣṭāḥ pratītyādaya-

stattvaṃ tat pratipacca saiva sugataiḥ saṃkīrtitā madhyamā |

kāyo dharmamayo muneḥ sa ca yataḥ sā śūnyatetyucyate

buddhānāṃ hṛdayaṃ sa cāpi mahatī vidyeti saṃkīrtyate || 3 ||



yasmātsarvaguṇākaro'yamudito buddhairatastatkathā

śāstre madhyamake'tha vistaratarā mukhyātmanā varṇitā |

kāruṇyadrutacetasā pravacanaṃ buddhvā yathāvasthitaṃ

buddhānāṃ tanayena tena sudhiyā nāgārjunenādarāt || 4||



gambhīraṃ jinaśāsanaṃ na hi jano yo vetti tatsaṃvide

maunīndrād vacasaḥ pṛthaṅnigadituṃ vāñchanti tattvaṃ ca ye |

anye ye'pi kubuddhayaḥ pravacanaṃ vyācakṣate cānyathā

teṣāṃ cāpi nirākṛtau kṛtamidaṃ śāstraṃ hatāntardvayam || 5 ||



spaṣṭaṃ rāhulabhadrapādasahito nāgārjuno tanmataṃ

devenāpyanugamyamānavacanaḥ kālaṃ ciraṃ diṣṭavān |

tacchāstrapravivekaniścitadhiyastīrthyān vijityākhilāṃ-

stacchiṣyā api śāsanaṃ munivarasyādiṣṭavantaściram || 6 ||



āyātāya śiro'rthiṃne karuṇayā protkṛtya dattvā śiraḥ

saṃyāte tu sukhāvatīṃ jinasute nāgārjune tatkṛtāḥ |

granthāḥ śiṣyagaṇāśca te'pi bahunā kālena nāśaṃ gatāḥ

tattvārke'stamite'dhunā na hi mataṃ spaṣṭaṃ tadasti kvacit || 7 ||



utprekṣā racitārthamātranipuṇe duraṃgate satpathād

unmatte'tha nipīya tarkamadirāṃ loke'dhunā bhūyasā |

sarvajñoditatattvabodharahite bauddhe mate vyākule

dhanyo'sau kṣaṇamapyapāsya vimatiṃ yaḥ śūnyatāṃ gāhate || 8 ||



bhītyā vastunibandhanoparacitairyaḥ śāstrapāśairvṛta-

ścittvotplutya ca yāti vastuparikhāṃ caiko mṛgo'sau mahān |

taṃ pratyadya na cintayā mama guṇaścaikastu yo nādhunā

taṃ pratyeva tadanyaśāstramathanī vṛttiḥ kṛteyaṃ mayā || 9 ||



dṛṣṭvā sūtrasamuccayaṃ parikathāṃ ratnāvalīṃ saṃstutī-

rabhyasyāticiraṃ ca śāstragaditāstāḥ kārikā yatnataḥ |

yuktyākhyāmatha ṣaṣṭikāṃ saviḍalāṃ tāṃ śūnyatāsaptatiṃ

yā cāsāvatha vigrahasya racitā vyāvartinī tāmapi || 10 ||



dṛṣṭvā tacchatakādikaṃ bahuvidhaṃ sūtraṃ gabhīraṃ tathā

vṛttiṃ cāpyatha buddhapālitakṛtāṃ sūkṣmāṃ ca yadbhāvinā |

pāramparyasamāgataṃ pravicayāccāsāditaṃ yanmayā

piṇḍīkṛtya tadetadunnatadhiyāṃ tuṣṭau samāveditam || 11 ||



cintāmaṇḍala eṣa tarkamathanaḥ sākṣādihāvasthitān

arthān samyaganākulān paṭudhiyāṃ vāgāṃśubhirbhāsayan |

vṛttiṃ spaṣṭatarāmimāṃ ca vidadhaccandro'dhunā kīrtimān

lokānāmudito nihanti vimatīḥ sāndrāndhakāraiḥ saha || 12 ||



kṛtvā vṛttimimāmanākulapadāṃ satprakriyāmādarāt

śrāddhānāṃ sudhiyāṃ na niścayavidhau yuktyāgamāpāśrayām |

yatpuṇyaṃ mama śūnyateva vipulaṃ tenaiva loko'khila-

styaktvā dṛṣṭigaṇaṃ prayātu padavīṃ sarvaprapañcacchidām || 13 ||



śāstāraṃ praṇipatya gautamamahaṃ taddharmatāvasthitān

sambuddhān sakalaṃ jinātmajagaṇaṃ dharmaṃ ca tairbhāṣitam |

cakṣurbhūtamanantabuddhavacanasyālocane dehinām

yo'muṃ madhyamakaṃ cakāra kṛpayā nāgārjunastaṃ name || 14 ||



śrī candrakīrtikṛtā madhyamakaśāstrastutiḥ samāptā ||